JAYA RĀDHĀ MĀDHAVA
Jaya Rādhā Mādhava Kuñja- Bihārī
Gopī–Jana-Vallabha Giri-Vara-Dhāri
Jaśoda-Nandana, Braja- Jana- Rañjana
Yāmuna- Tīra- Vana- Cārī
Gloria ai divertimenti d’amore tra Rādhā e Kṛṣṇa
(metafora dell’anelito dell’anima individuale verso il Sé cosmico)
Jaya Jaya Rādhā Ramaṇa Hari bol
जय जय राधा रमण हरि बोल
Jay Jay Rādhā Ramaṇa Hari bol Jay Jay Rādhā Ramaṇa Hari bol
Gloria a Colui (Kṛṣṇa) che si diletta con Rādhā (energia dell'estasi spirituale)
Hari bol Hari bol Hari bol Hari bol
Canta il nome di Hari (Colui che rimuove i veli di ignoranza e sofferenza)
HARE KṚṢṆA MAHĀMANTRA
Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare
Hare Rāma Hare Rāma Rāma Rāma Hare Hare
Rādhe Govinda Gopāla Rādhe
Rādhe Rādhe Rādhe, Govinda Rādhe
Rādhe Rādhe Rādhe, Govinda Rādhe
राधे राधे राधे गोविन्द राधे
Govinda Rādhe Gopāla Rādhe
Govinda Rādhe Gopāla Rādhe
गोविन्द राधे गोपाल राधे
Śri Rāma Jaya Rāma-Sītā Rāma- Ragupathi Raghava
Śri Rām Jay Rām Jay Jay Rām
Śri Rām Jay Rām Jay Jay Rām
Sītā Rām Jaya Sītā Rām- Sītā Rām Jaya Sītā Rām
Sītā Rām Jaya Sītā Rām- Sītā Rām Jaya Sītā Rām
Ragupathi Raghava Raja Rām, patita pāvana Sītā Rām
Ragupathi Raghava Raja Rām, patita pāvana Sītā Rām
Sītā Rām Jaya Sītā Rām- Sītā Rām Jaya Sītā Rām
Śri Rāma Jay Rāma Jay Jay Rām - Śri Rāma Jay Rāma Jay Jay Rām
Sītā Rām Jay Jay Rām - Sītā Rām Jay Jay Rām(chiusura in crescendo)
GovindaJayaJaya
गोविन्दजयजयगोपालजयजय|
राधा रमण हरि गोविन्द जय जय ||
Govinda jaya jaya Gopāla jaya jaya,
Rādhā Ramaṇa Hari Govinda jaya jaya
Traduzione
Govinda: “Signore delle mucche” uno dei nomi per il Divino giovane Kṛṣṇa
Jaya: Vittoria a! Celebrazione di…; enfatico "Evviva!"
Gopāla: “protettore delle mucche” uno dei nomi per il divino Kriṣṇa giovane
Rādhā Ramaṇa: Un nome di Kriṣṇa, che significa colui che si diletta con Rādhā
Hari: "Colui che rimuove": Colui che rimuove ogni sofferenza e tutti i veli dell'ignoranza; uno dei nomi di Viṣṇu/Kriṣṇa
Śri Narasimha Praṇāma
Namaste Narasimhāya
Prahlādāhlāda-dāyine
Hiraṇyakaśipor vakṣaḥ
Śilā-ṭanka-nakhālaye
Offro i miei omaggi a Śri Narasiṁha, che sempre procura gioia a Prahlāda Mahārāja e le cui unghie sono come uno scalpello sul petto di pietra del demone Hiraṇyakaśipu.
ito Nṛsimhaḥ parato Nṛsimho
yato yato yāmi tato Nṛsimhaḥ
bahir Nṛsimho hṛdaye Nṛsimho
Nṛsimham ādim śaraṇam prapadye
Śri Nrsimha è qui ed è anche là, dovunque io vada Śri Nrsimha c’è, Egli è nel cuore ed è anche al di fuori. Io prendo rifugio in Sri Nrsimha, che è l'origine di tutte le cose ed è il rifugio supremo.
Tava kara-kamala-vare nakham adbhuta śṛngam
Dalita-hiraṇyakaśipu-tanu-bhṛngam
Keśava dhṛta-narahari-rūpa
Jaya jagadīśa hare
O Keśava! O Signore dell'universo! O Signore Hari, che hai assunto la forma di mezzo uomo e mezzo leone, Tutte le glorie a Te! Proprio come si può facilmente schiacciare una vespa tra le unghie, così allo stesso modo il corpo del demone Hiranyakasipu è stato fatto a pezzi dalle meravigliose unghie appuntite delle Tue bellissime mani di loto.